#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओच (Samskrit Shabdroop - ओच)

ओच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओचः

ओचौ

ओचाः

द्वितीया

ओचम्

ओचौ

ओचान्

तृतीया

ओचेन

ओचाभ्याम्

ओचैः

चतुर्थी

ओचाय

ओचाभ्याम्

ओचेभ्यः

पञ्चमी

ओचात् / ओचाद्

ओचाभ्याम्

ओचेभ्यः

षष्ठी

ओचस्य

ओचयोः

ओचानाम्

सप्तमी

ओचे

ओचयोः

ओचेषु

सम्बोधनम्

हे ओच !

हे ओचौ !

हे ओचाः !