Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओच (Samskrit Shabdroop - ओच)

ओच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओचःओचौओचाः
द्वितीया (to)ओचम्ओचौओचान्
तृतीया (by/with/through)ओचेनओचाभ्याम्ओचैः
चतुर्थी (to/for)ओचायओचाभ्याम्ओचेभ्यः
पञ्चमी (from)ओचात् / ओचाद्ओचाभ्याम्ओचेभ्यः
षष्ठी (of/'s)ओचस्यओचयोःओचानाम्
सप्तमी (in/on/at/among)ओचेओचयोःओचेषु
सम्बोधनम् (O!)हे ओच !हे ओचौ !हे ओचाः !