Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओखित (Samskrit Shabdroop - ओखित)

ओखित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओखितःओखितौओखिताः
द्वितीया (to)ओखितम्ओखितौओखितान्
तृतीया (by/with/through)ओखितेनओखिताभ्याम्ओखितैः
चतुर्थी (to/for)ओखितायओखिताभ्याम्ओखितेभ्यः
पञ्चमी (from)ओखितात् / ओखिताद्ओखिताभ्याम्ओखितेभ्यः
षष्ठी (of/'s)ओखितस्यओखितयोःओखितानाम्
सप्तमी (in/on/at/among)ओखितेओखितयोःओखितेषु
सम्बोधनम् (O!)हे ओखित !हे ओखितौ !हे ओखिताः!