Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओखनीय (Samskrit Shabdroop - ओखनीय)

ओखनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओखनीयःओखनीयौओखनीयाः
द्वितीया (to)ओखनीयम्ओखनीयौओखनीयान्
तृतीया (by/with/through)ओखनीयेनओखनीयाभ्याम्ओखनीयैः
चतुर्थी (to/for)ओखनीयायओखनीयाभ्याम्ओखनीयेभ्यः
पञ्चमी (from)ओखनीयात् / ओखनीयाद्ओखनीयाभ्याम्ओखनीयेभ्यः
षष्ठी (of/'s)ओखनीयस्यओखनीययोःओखनीयानाम्
सप्तमी (in/on/at/among)ओखनीयेओखनीययोःओखनीयेषु
सम्बोधनम् (O!)हे ओखनीय !हे ओखनीयौ !हे ओखनीयाः !