अद्य​ शुक्रवासरः।
🕐 ०१:१०:२३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओखक (Samskrit Shabdroop - ओखक)

ओखक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओखकःओखकौओखकाः
द्वितीया (to)ओखकम्ओखकौओखकान्
तृतीया (by/with/through)ओखकेनओखकाभ्याम्ओखकैः
चतुर्थी (to/for)ओखकायओखकाभ्याम्ओखकेभ्यः
पञ्चमी (from)ओखकात् / ओखकाद्ओखकाभ्याम्ओखकेभ्यः
षष्ठी (of/'s)ओखकस्यओखकयोःओखकानाम्
सप्तमी (in/on/at/among)ओखकेओखकयोःओखकेषु
सम्बोधनम् (O!)हे ओखक !हे ओखकौ !हे ओखकाः !