Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओख (Samskrit Shabdroop - ओख)

ओख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओखःओखौओखाः
द्वितीया (to)ओखम्ओखौओखान्
तृतीया (by/with/through)ओखेनओखाभ्याम्ओखैः
चतुर्थी (to/for)ओखायओखाभ्याम्ओखेभ्यः
पञ्चमी (from)ओखात् / ओखाद्ओखाभ्याम्ओखेभ्यः
षष्ठी (of/'s)ओखस्यओखयोःओखानाम्
सप्तमी (in/on/at/among)ओखेओखयोःओखेषु
सम्बोधनम् (O!)हे ओख !हे ओखौ !हे ओखाः !