Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐहिक (Samskrit Shabdroop - ऐहिक)

ऐहिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐहिकःऐहिकौऐहिकाः
द्वितीया (to)ऐहिकम्ऐहिकौऐहिकान्
तृतीया (by/with/through)ऐहिकेनऐहिकाभ्याम्ऐहिकैः
चतुर्थी (to/for)ऐहिकायऐहिकाभ्याम्ऐहिकेभ्यः
पञ्चमी (from)ऐहिकात् / ऐहिकाद्ऐहिकाभ्याम्ऐहिकेभ्यः
षष्ठी (of/'s)ऐहिकस्यऐहिकयोःऐहिकानाम्
सप्तमी (in/on/at/among)ऐहिकेऐहिकयोःऐहिकेषु
सम्बोधनम् (O!)हे ऐहिक !हे ऐहिकौ !हे ऐहिकाः !