Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओजस्य (Samskrit Shabdroop - ओजस्य)

ओजस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओजस्यःओजस्यौओजस्याः
द्वितीया (to)ओजस्यम्ओजस्यौओजस्यान्
तृतीया (by/with/through)ओजस्येनओजस्याभ्याम्ओजस्यैः
चतुर्थी (to/for)ओजस्यायओजस्याभ्याम्ओजस्येभ्यः
पञ्चमी (from)ओजस्यात् / ओजस्याद्ओजस्याभ्याम्ओजस्येभ्यः
षष्ठी (of/'s)ओजस्यस्यओजस्ययोःओजस्यानाम्
सप्तमी (in/on/at/among)ओजस्येओजस्ययोःओजस्येषु
सम्बोधनम् (O!)हे ओजस्य !हे ओजस्यौ !हे ओजस्याः !