संस्कृत शब्दरूप - ओजस्य (Samskrit Shabdroop - ओजस्य)
ओजस्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओजस्यः | ओजस्यौ | ओजस्याः |
द्वितीया (to) | ओजस्यम् | ओजस्यौ | ओजस्यान् |
तृतीया (by/with/through) | ओजस्येन | ओजस्याभ्याम् | ओजस्यैः |
चतुर्थी (to/for) | ओजस्याय | ओजस्याभ्याम् | ओजस्येभ्यः |
पञ्चमी (from) | ओजस्यात् / ओजस्याद् | ओजस्याभ्याम् | ओजस्येभ्यः |
षष्ठी (of/'s) | ओजस्यस्य | ओजस्ययोः | ओजस्यानाम् |
सप्तमी (in/on/at/among) | ओजस्ये | ओजस्ययोः | ओजस्येषु |
सम्बोधनम् (O!) | हे ओजस्य ! | हे ओजस्यौ ! | हे ओजस्याः ! |