#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओजस्य (Samskrit Shabdroop - ओजस्य)

ओजस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओजस्यः

ओजस्यौ

ओजस्याः

द्वितीया

ओजस्यम्

ओजस्यौ

ओजस्यान्

तृतीया

ओजस्येन

ओजस्याभ्याम्

ओजस्यैः

चतुर्थी

ओजस्याय

ओजस्याभ्याम्

ओजस्येभ्यः

पञ्चमी

ओजस्यात् / ओजस्याद्

ओजस्याभ्याम्

ओजस्येभ्यः

षष्ठी

ओजस्यस्य

ओजस्ययोः

ओजस्यानाम्

सप्तमी

ओजस्ये

ओजस्ययोः

ओजस्येषु

सम्बोधनम्

हे ओजस्य !

हे ओजस्यौ !

हे ओजस्याः !