Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओच्य (Samskrit Shabdroop - ओच्य)

ओच्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओच्यःओच्यौओच्याः
द्वितीया (to)ओच्यम्ओच्यौओच्यान्
तृतीया (by/with/through)ओच्येनओच्याभ्याम्ओच्यैः
चतुर्थी (to/for)ओच्यायओच्याभ्याम्ओच्येभ्यः
पञ्चमी (from)ओच्यात् / ओच्याद्ओच्याभ्याम्ओच्येभ्यः
षष्ठी (of/'s)ओच्यस्यओच्ययोःओच्यानाम्
सप्तमी (in/on/at/among)ओच्येओच्ययोःओच्येषु
सम्बोधनम् (O!)हे ओच्य !हे ओच्यौ !हे ओच्याः !