Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठ (Samskrit Shabdroop - ओठ)

ओठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठःओठौओठाः
द्वितीया (to)ओठम्ओठौओठान्
तृतीया (by/with/through)ओठेनओठाभ्याम्ओठैः
चतुर्थी (to/for)ओठायओठाभ्याम्ओठेभ्यः
पञ्चमी (from)ओठात् / ओठाद्ओठाभ्याम्ओठेभ्यः
षष्ठी (of/'s)ओठस्यओठयोःओठानाम्
सप्तमी (in/on/at/among)ओठेओठयोःओठेषु
सम्बोधनम् (O!)हे ओठ !हे ओठौ !हे ओठाः !