#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओहित (Samskrit Shabdroop - ओहित)

ओहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओहितः

ओहितौ

ओहिताः

द्वितीया

ओहितम्

ओहितौ

ओहितान्

तृतीया

ओहितेन

ओहिताभ्याम्

ओहितैः

चतुर्थी

ओहिताय

ओहिताभ्याम्

ओहितेभ्यः

पञ्चमी

ओहितात् / ओहिताद्

ओहिताभ्याम्

ओहितेभ्यः

षष्ठी

ओहितस्य

ओहितयोः

ओहितानाम्

सप्तमी

ओहिते

ओहितयोः

ओहितेषु

सम्बोधनम्

हे ओहित !

हे ओहितौ !

हे ओहिताः !