Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओहित (Samskrit Shabdroop - ओहित)

ओहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओहितःओहितौओहिताः
द्वितीया (to)ओहितम्ओहितौओहितान्
तृतीया (by/with/through)ओहितेनओहिताभ्याम्ओहितैः
चतुर्थी (to/for)ओहितायओहिताभ्याम्ओहितेभ्यः
पञ्चमी (from)ओहितात् / ओहिताद्ओहिताभ्याम्ओहितेभ्यः
षष्ठी (of/'s)ओहितस्यओहितयोःओहितानाम्
सप्तमी (in/on/at/among)ओहितेओहितयोःओहितेषु
सम्बोधनम् (O!)हे ओहित !हे ओहितौ !हे ओहिताः !