Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओहितव्य (Samskrit Shabdroop - ओहितव्य)

ओहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओहितव्यःओहितव्यौओहितव्याः
द्वितीया (to)ओहितव्यम्ओहितव्यौओहितव्यान्
तृतीया (by/with/through)ओहितव्येनओहितव्याभ्याम्ओहितव्यैः
चतुर्थी (to/for)ओहितव्यायओहितव्याभ्याम्ओहितव्येभ्यः
पञ्चमी (from)ओहितव्यात् / ओहितव्याद्ओहितव्याभ्याम्ओहितव्येभ्यः
षष्ठी (of/'s)ओहितव्यस्यओहितव्ययोःओहितव्यानाम्
सप्तमी (in/on/at/among)ओहितव्येओहितव्ययोःओहितव्येषु
सम्बोधनम् (O!)हे ओहितव्य !हे ओहितव्यौ !हे ओहितव्याः !