#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओहितव्य (Samskrit Shabdroop - ओहितव्य)

ओहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओहितव्यः

ओहितव्यौ

ओहितव्याः

द्वितीया

ओहितव्यम्

ओहितव्यौ

ओहितव्यान्

तृतीया

ओहितव्येन

ओहितव्याभ्याम्

ओहितव्यैः

चतुर्थी

ओहितव्याय

ओहितव्याभ्याम्

ओहितव्येभ्यः

पञ्चमी

ओहितव्यात् / ओहितव्याद्

ओहितव्याभ्याम्

ओहितव्येभ्यः

षष्ठी

ओहितव्यस्य

ओहितव्ययोः

ओहितव्यानाम्

सप्तमी

ओहितव्ये

ओहितव्ययोः

ओहितव्येषु

सम्बोधनम्

हे ओहितव्य !

हे ओहितव्यौ !

हे ओहितव्याः !