Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओहनीय (Samskrit Shabdroop - ओहनीय)

ओहनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओहनीयःओहनीयौओहनीयाः
द्वितीया (to)ओहनीयम्ओहनीयौओहनीयान्
तृतीया (by/with/through)ओहनीयेनओहनीयाभ्याम्ओहनीयैः
चतुर्थी (to/for)ओहनीयायओहनीयाभ्याम्ओहनीयेभ्यः
पञ्चमी (from)ओहनीयात् / ओहनीयाद्ओहनीयाभ्याम्ओहनीयेभ्यः
षष्ठी (of/'s)ओहनीयस्यओहनीययोःओहनीयानाम्
सप्तमी (in/on/at/among)ओहनीयेओहनीययोःओहनीयेषु
सम्बोधनम् (O!)हे ओहनीय !हे ओहनीयौ !हे ओहनीयाः !