Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओहक (Samskrit Shabdroop - ओहक)

ओहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओहकःओहकौओहकाः
द्वितीया (to)ओहकम्ओहकौओहकान्
तृतीया (by/with/through)ओहकेनओहकाभ्याम्ओहकैः
चतुर्थी (to/for)ओहकायओहकाभ्याम्ओहकेभ्यः
पञ्चमी (from)ओहकात् / ओहकाद्ओहकाभ्याम्ओहकेभ्यः
षष्ठी (of/'s)ओहकस्यओहकयोःओहकानाम्
सप्तमी (in/on/at/among)ओहकेओहकयोःओहकेषु
सम्बोधनम् (O!)हे ओहक !हे ओहकौ !हे ओहकाः !