Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओच्छितव्य (Samskrit Shabdroop - ओच्छितव्य)

ओच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओच्छितव्यःओच्छितव्यौओच्छितव्याः
द्वितीया (to)ओच्छितव्यम्ओच्छितव्यौओच्छितव्यान्
तृतीया (by/with/through)ओच्छितव्येनओच्छितव्याभ्याम्ओच्छितव्यैः
चतुर्थी (to/for)ओच्छितव्यायओच्छितव्याभ्याम्ओच्छितव्येभ्यः
पञ्चमी (from)ओच्छितव्यात् / ओच्छितव्याद्ओच्छितव्याभ्याम्ओच्छितव्येभ्यः
षष्ठी (of/'s)ओच्छितव्यस्यओच्छितव्ययोःओच्छितव्यानाम्
सप्तमी (in/on/at/among)ओच्छितव्येओच्छितव्ययोःओच्छितव्येषु
सम्बोधनम् (O!)हे ओच्छितव्य !हे ओच्छितव्यौ !हे ओच्छितव्याः !