#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओच्छितव्य (Samskrit Shabdroop - ओच्छितव्य)

ओच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओच्छितव्यः

ओच्छितव्यौ

ओच्छितव्याः

द्वितीया

ओच्छितव्यम्

ओच्छितव्यौ

ओच्छितव्यान्

तृतीया

ओच्छितव्येन

ओच्छितव्याभ्याम्

ओच्छितव्यैः

चतुर्थी

ओच्छितव्याय

ओच्छितव्याभ्याम्

ओच्छितव्येभ्यः

पञ्चमी

ओच्छितव्यात् / ओच्छितव्याद्

ओच्छितव्याभ्याम्

ओच्छितव्येभ्यः

षष्ठी

ओच्छितव्यस्य

ओच्छितव्ययोः

ओच्छितव्यानाम्

सप्तमी

ओच्छितव्ये

ओच्छितव्ययोः

ओच्छितव्येषु

सम्बोधनम्

हे ओच्छितव्य !

हे ओच्छितव्यौ !

हे ओच्छितव्याः !