संस्कृत शब्दरूप - ओच्छितव्य (Samskrit Shabdroop - ओच्छितव्य)
ओच्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओच्छितव्यः | ओच्छितव्यौ | ओच्छितव्याः |
द्वितीया (to) | ओच्छितव्यम् | ओच्छितव्यौ | ओच्छितव्यान् |
तृतीया (by/with/through) | ओच्छितव्येन | ओच्छितव्याभ्याम् | ओच्छितव्यैः |
चतुर्थी (to/for) | ओच्छितव्याय | ओच्छितव्याभ्याम् | ओच्छितव्येभ्यः |
पञ्चमी (from) | ओच्छितव्यात् / ओच्छितव्याद् | ओच्छितव्याभ्याम् | ओच्छितव्येभ्यः |
षष्ठी (of/'s) | ओच्छितव्यस्य | ओच्छितव्ययोः | ओच्छितव्यानाम् |
सप्तमी (in/on/at/among) | ओच्छितव्ये | ओच्छितव्ययोः | ओच्छितव्येषु |
सम्बोधनम् (O!) | हे ओच्छितव्य ! | हे ओच्छितव्यौ ! | हे ओच्छितव्याः ! |