Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओचितव्य (Samskrit Shabdroop - ओचितव्य)

ओचितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओचितव्यःओचितव्यौओचितव्याः
द्वितीया (to)ओचितव्यम्ओचितव्यौओचितव्यान्
तृतीया (by/with/through)ओचितव्येनओचितव्याभ्याम्ओचितव्यैः
चतुर्थी (to/for)ओचितव्यायओचितव्याभ्याम्ओचितव्येभ्यः
पञ्चमी (from)ओचितव्यात् / ओचितव्याद्ओचितव्याभ्याम्ओचितव्येभ्यः
षष्ठी (of/'s)ओचितव्यस्यओचितव्ययोःओचितव्यानाम्
सप्तमी (in/on/at/among)ओचितव्येओचितव्ययोःओचितव्येषु
सम्बोधनम् (O!)हे ओचितव्य !हे ओचितव्यौ !हे ओचितव्याः !