#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओचितव्य (Samskrit Shabdroop - ओचितव्य)

ओचितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओचितव्यः

ओचितव्यौ

ओचितव्याः

द्वितीया

ओचितव्यम्

ओचितव्यौ

ओचितव्यान्

तृतीया

ओचितव्येन

ओचितव्याभ्याम्

ओचितव्यैः

चतुर्थी

ओचितव्याय

ओचितव्याभ्याम्

ओचितव्येभ्यः

पञ्चमी

ओचितव्यात् / ओचितव्याद्

ओचितव्याभ्याम्

ओचितव्येभ्यः

षष्ठी

ओचितव्यस्य

ओचितव्ययोः

ओचितव्यानाम्

सप्तमी

ओचितव्ये

ओचितव्ययोः

ओचितव्येषु

सम्बोधनम्

हे ओचितव्य !

हे ओचितव्यौ !

हे ओचितव्याः !