संस्कृत शब्दरूप - ओचितव्य (Samskrit Shabdroop - ओचितव्य)
ओचितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओचितव्यः | ओचितव्यौ | ओचितव्याः |
द्वितीया (to) | ओचितव्यम् | ओचितव्यौ | ओचितव्यान् |
तृतीया (by/with/through) | ओचितव्येन | ओचितव्याभ्याम् | ओचितव्यैः |
चतुर्थी (to/for) | ओचितव्याय | ओचितव्याभ्याम् | ओचितव्येभ्यः |
पञ्चमी (from) | ओचितव्यात् / ओचितव्याद् | ओचितव्याभ्याम् | ओचितव्येभ्यः |
षष्ठी (of/'s) | ओचितव्यस्य | ओचितव्ययोः | ओचितव्यानाम् |
सप्तमी (in/on/at/among) | ओचितव्ये | ओचितव्ययोः | ओचितव्येषु |
सम्बोधनम् (O!) | हे ओचितव्य ! | हे ओचितव्यौ ! | हे ओचितव्याः ! |