Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओच्छक (Samskrit Shabdroop - ओच्छक)

ओच्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओच्छकःओच्छकौओच्छकाः
द्वितीया (to)ओच्छकम्ओच्छकौओच्छकान्
तृतीया (by/with/through)ओच्छकेनओच्छकाभ्याम्ओच्छकैः
चतुर्थी (to/for)ओच्छकायओच्छकाभ्याम्ओच्छकेभ्यः
पञ्चमी (from)ओच्छकात् / ओच्छकाद्ओच्छकाभ्याम्ओच्छकेभ्यः
षष्ठी (of/'s)ओच्छकस्यओच्छकयोःओच्छकानाम्
सप्तमी (in/on/at/among)ओच्छकेओच्छकयोःओच्छकेषु
सम्बोधनम् (O!)हे ओच्छक !हे ओच्छकौ !हे ओच्छकाः !