Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओचनीय (Samskrit Shabdroop - ओचनीय)

ओचनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओचनीयःओचनीयौओचनीयाः
द्वितीया (to)ओचनीयम्ओचनीयौओचनीयान्
तृतीया (by/with/through)ओचनीयेनओचनीयाभ्याम्ओचनीयैः
चतुर्थी (to/for)ओचनीयायओचनीयाभ्याम्ओचनीयेभ्यः
पञ्चमी (from)ओचनीयात् / ओचनीयाद्ओचनीयाभ्याम्ओचनीयेभ्यः
षष्ठी (of/'s)ओचनीयस्यओचनीययोःओचनीयानाम्
सप्तमी (in/on/at/among)ओचनीयेओचनीययोःओचनीयेषु
सम्बोधनम् (O!)हे ओचनीय !हे ओचनीयौ !हे ओचनीयाः !