#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओचनीय (Samskrit Shabdroop - ओचनीय)

ओचनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओचनीयः

ओचनीयौ

ओचनीयाः

द्वितीया

ओचनीयम्

ओचनीयौ

ओचनीयान्

तृतीया

ओचनीयेन

ओचनीयाभ्याम्

ओचनीयैः

चतुर्थी

ओचनीयाय

ओचनीयाभ्याम्

ओचनीयेभ्यः

पञ्चमी

ओचनीयात् / ओचनीयाद्

ओचनीयाभ्याम्

ओचनीयेभ्यः

षष्ठी

ओचनीयस्य

ओचनीययोः

ओचनीयानाम्

सप्तमी

ओचनीये

ओचनीययोः

ओचनीयेषु

सम्बोधनम्

हे ओचनीय !

हे ओचनीयौ !

हे ओचनीयाः !