Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओच्छनीय (Samskrit Shabdroop - ओच्छनीय)

ओच्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओच्छनीयःओच्छनीयौओच्छनीयाः
द्वितीया (to)ओच्छनीयम्ओच्छनीयौओच्छनीयान्
तृतीया (by/with/through)ओच्छनीयेनओच्छनीयाभ्याम्ओच्छनीयैः
चतुर्थी (to/for)ओच्छनीयायओच्छनीयाभ्याम्ओच्छनीयेभ्यः
पञ्चमी (from)ओच्छनीयात् / ओच्छनीयाद्ओच्छनीयाभ्याम्ओच्छनीयेभ्यः
षष्ठी (of/'s)ओच्छनीयस्यओच्छनीययोःओच्छनीयानाम्
सप्तमी (in/on/at/among)ओच्छनीयेओच्छनीययोःओच्छनीयेषु
सम्बोधनम् (O!)हे ओच्छनीय !हे ओच्छनीयौ !हे ओच्छनीयाः !