Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओचक (Samskrit Shabdroop - ओचक)

ओचक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओचकःओचकौओचकाः
द्वितीया (to)ओचकम्ओचकौओचकान्
तृतीया (by/with/through)ओचकेनओचकाभ्याम्ओचकैः
चतुर्थी (to/for)ओचकायओचकाभ्याम्ओचकेभ्यः
पञ्चमी (from)ओचकात् / ओचकाद्ओचकाभ्याम्ओचकेभ्यः
षष्ठी (of/'s)ओचकस्यओचकयोःओचकानाम्
सप्तमी (in/on/at/among)ओचकेओचकयोःओचकेषु
सम्बोधनम् (O!)हे ओचक !हे ओचकौ !हे ओचकाः !