#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओचक (Samskrit Shabdroop - ओचक)

ओचक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओचकः

ओचकौ

ओचकाः

द्वितीया

ओचकम्

ओचकौ

ओचकान्

तृतीया

ओचकेन

ओचकाभ्याम्

ओचकैः

चतुर्थी

ओचकाय

ओचकाभ्याम्

ओचकेभ्यः

पञ्चमी

ओचकात् / ओचकाद्

ओचकाभ्याम्

ओचकेभ्यः

षष्ठी

ओचकस्य

ओचकयोः

ओचकानाम्

सप्तमी

ओचके

ओचकयोः

ओचकेषु

सम्बोधनम्

हे ओचक !

हे ओचकौ !

हे ओचकाः !