#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओभितव्य (Samskrit Shabdroop - ओभितव्य)

ओभितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओभितव्यः

ओभितव्यौ

ओभितव्याः

द्वितीया

ओभितव्यम्

ओभितव्यौ

ओभितव्यान्

तृतीया

ओभितव्येन

ओभितव्याभ्याम्

ओभितव्यैः

चतुर्थी

ओभितव्याय

ओभितव्याभ्याम्

ओभितव्येभ्यः

पञ्चमी

ओभितव्यात् / ओभितव्याद्

ओभितव्याभ्याम्

ओभितव्येभ्यः

षष्ठी

ओभितव्यस्य

ओभितव्ययोः

ओभितव्यानाम्

सप्तमी

ओभितव्ये

ओभितव्ययोः

ओभितव्येषु

सम्बोधनम्

हे ओभितव्य !

हे ओभितव्यौ !

हे ओभितव्याः !