Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओभितव्य (Samskrit Shabdroop - ओभितव्य)

ओभितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओभितव्यःओभितव्यौओभितव्याः
द्वितीया (to)ओभितव्यम्ओभितव्यौओभितव्यान्
तृतीया (by/with/through)ओभितव्येनओभितव्याभ्याम्ओभितव्यैः
चतुर्थी (to/for)ओभितव्यायओभितव्याभ्याम्ओभितव्येभ्यः
पञ्चमी (from)ओभितव्यात् / ओभितव्याद्ओभितव्याभ्याम्ओभितव्येभ्यः
षष्ठी (of/'s)ओभितव्यस्यओभितव्ययोःओभितव्यानाम्
सप्तमी (in/on/at/among)ओभितव्येओभितव्ययोःओभितव्येषु
सम्बोधनम् (O!)हे ओभितव्य !हे ओभितव्यौ !हे ओभितव्याः !