Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओभनीय (Samskrit Shabdroop - ओभनीय)

ओभनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओभनीयःओभनीयौओभनीयाः
द्वितीया (to)ओभनीयम्ओभनीयौओभनीयान्
तृतीया (by/with/through)ओभनीयेनओभनीयाभ्याम्ओभनीयैः
चतुर्थी (to/for)ओभनीयायओभनीयाभ्याम्ओभनीयेभ्यः
पञ्चमी (from)ओभनीयात् / ओभनीयाद्ओभनीयाभ्याम्ओभनीयेभ्यः
षष्ठी (of/'s)ओभनीयस्यओभनीययोःओभनीयानाम्
सप्तमी (in/on/at/among)ओभनीयेओभनीययोःओभनीयेषु
सम्बोधनम् (O!)हे ओभनीय !हे ओभनीयौ !हे ओभनीयाः !