Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओभक (Samskrit Shabdroop - ओभक)

ओभक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओभकःओभकौओभकाः
द्वितीया (to)ओभकम्ओभकौओभकान्
तृतीया (by/with/through)ओभकेनओभकाभ्याम्ओभकैः
चतुर्थी (to/for)ओभकायओभकाभ्याम्ओभकेभ्यः
पञ्चमी (from)ओभकात् / ओभकाद्ओभकाभ्याम्ओभकेभ्यः
षष्ठी (of/'s)ओभकस्यओभकयोःओभकानाम्
सप्तमी (in/on/at/among)ओभकेओभकयोःओभकेषु
सम्बोधनम् (O!)हे ओभक !हे ओभकौ !हे ओभकाः !