#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओभक (Samskrit Shabdroop - ओभक)

ओभक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओभकः

ओभकौ

ओभकाः

द्वितीया

ओभकम्

ओभकौ

ओभकान्

तृतीया

ओभकेन

ओभकाभ्याम्

ओभकैः

चतुर्थी

ओभकाय

ओभकाभ्याम्

ओभकेभ्यः

पञ्चमी

ओभकात् / ओभकाद्

ओभकाभ्याम्

ओभकेभ्यः

षष्ठी

ओभकस्य

ओभकयोः

ओभकानाम्

सप्तमी

ओभके

ओभकयोः

ओभकेषु

सम्बोधनम्

हे ओभक !

हे ओभकौ !

हे ओभकाः !