Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओभ (Samskrit Shabdroop - ओभ)

ओभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओभःओभौओभाः
द्वितीया (to)ओभम्ओभौओभान्
तृतीया (by/with/through)ओभेनओभाभ्याम्ओभैः
चतुर्थी (to/for)ओभायओभाभ्याम्ओभेभ्यः
पञ्चमी (from)ओभात् / ओभाद्ओभाभ्याम्ओभेभ्यः
षष्ठी (of/'s)ओभस्यओभयोःओभानाम्
सप्तमी (in/on/at/among)ओभेओभयोःओभेषु
सम्बोधनम् (O!)हे ओभ !हे ओभौ !हे ओभाः !