#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओभ (Samskrit Shabdroop - ओभ)

ओभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओभः

ओभौ

ओभाः

द्वितीया

ओभम्

ओभौ

ओभान्

तृतीया

ओभेन

ओभाभ्याम्

ओभैः

चतुर्थी

ओभाय

ओभाभ्याम्

ओभेभ्यः

पञ्चमी

ओभात् / ओभाद्

ओभाभ्याम्

ओभेभ्यः

षष्ठी

ओभस्य

ओभयोः

ओभानाम्

सप्तमी

ओभे

ओभयोः

ओभेषु

सम्बोधनम्

हे ओभ !

हे ओभौ !

हे ओभाः !