Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नृ (Samskrit Shabdroop - नृ)

नृ

ऋकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानानरौनरः
द्वितीया (to)नरम्नरौनृॄन्
तृतीया (by/with/through)न्रानृभ्याम्नृभिः
चतुर्थी (to/for)न्रेनृभ्याम्नृभ्यः
पञ्चमी (from)नुःनृभ्याम्नृभ्यः
षष्ठी (of/'s)नुःन्रोःनृणाम् / नॄणाम्
सप्तमी (in/on/at/among)नरिन्रोःनृषु
सम्बोधनम् (O!)हे नः!हे नरौ!हे नरः!