#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - नृ (Samskrit Shabdroop - नृ)

नृ

ऋकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ना

नरौ

नरः

द्वितीया

नरम्

नरौ

नृॄन्

तृतीया

न्रा

नृभ्याम्

नृभिः

चतुर्थी

न्रे

नृभ्याम्

नृभ्यः

पञ्चमी

नुः

नृभ्याम्

नृभ्यः

षष्ठी

नुः

न्रोः

नृणाम् / नॄणाम्

सप्तमी

नरि

न्रोः

नृषु

सम्बोधनम्

हे नः!

हे नरौ!

हे नरः!