अद्य​ सोमवासरः।
🕣 ०८:३८:३६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - हूहू (Samskrit Shabdroop - हूहू)

हूहू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाहूहूःहूह्वौहूह्वः
द्वितीया (to)हूहूम्हूह्वौहूहून्
तृतीया (by/with/through)हूह्वाहूहूभ्याम्हूहूभिः
चतुर्थी (to/for)हूह्वेहूहूभ्याम्हूहूभ्यः
पञ्चमी (from)हूह्वःहूहूभ्याम्हूहूभ्यः
षष्ठी (of/'s)हूह्वःहूह्वोःहूह्वाम्
सप्तमी (in/on/at/among)हूह्विहूह्वोःहूहूषु
सम्बोधनम् (O!)हे हूहूः!हे हूह्वौ!हे हूह्वः!