Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दन्त (Samskrit Shabdroop - दन्त)

दन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादन्तःदन्तौदन्ताः
द्वितीया (to)दन्तम्दन्तौदतः / दन्तान्
तृतीया (by/with/through)दता / दन्तेनदद्भ्याम् / दन्ताभ्याम्दद्भिः / दन्तैः
चतुर्थी (to/for)दते / दन्तायदद्भ्याम् / दन्ताभ्याम्दद्भ्यः / दन्तेभ्यः
पञ्चमी (from)दतः / दन्तात् / दन्ताद्दद्भ्याम् / दन्ताभ्याम्दद्भ्यः / दन्तेभ्यः
षष्ठी (of/'s)दतः / दन्तस्यदतोः / दन्तयोःदताम् / दन्तानाम्
सप्तमी (in/on/at/among)दति / दन्तेदतोः / दन्तयोःदत्सु / दन्तेषु
सम्बोधनम् (O!)हे दन्त !हे दन्तौ !हे दन्ताः !