संस्कृत शब्दरूप - दन्त (Samskrit Shabdroop - दन्त)

दन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दन्तः

दन्तौ

दन्ताः

द्वितीया

दन्तम्

दन्तौ

दतः / दन्तान्

तृतीया

दता / दन्तेन

दद्भ्याम् / दन्ताभ्याम्

दद्भिः / दन्तैः

चतुर्थी

दते / दन्ताय

दद्भ्याम् / दन्ताभ्याम्

दद्भ्यः / दन्तेभ्यः

पञ्चमी

दतः / दन्तात् / दन्ताद्

दद्भ्याम् / दन्ताभ्याम्

दद्भ्यः / दन्तेभ्यः

षष्ठी

दतः / दन्तस्य

दतोः / दन्तयोः

दताम् / दन्तानाम्

सप्तमी

दति / दन्ते

दतोः / दन्तयोः

दत्सु / दन्तेषु

सम्बोधनम्

हे दन्त !

हे दन्तौ !

हे दन्ताः !