Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनेक (Samskrit Shabdroop - अनेक)

अनेक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनेकःअनेकौअनेके
द्वितीया (to)अनेकम्अनेकौअनेकान्
तृतीया (by/with/through)अनेकेनअनेकाभ्याम्अनेकैः
चतुर्थी (to/for)अनेकस्मैअनेकाभ्याम्अनेकेभ्यः
पञ्चमी (from)अनेकस्मात् / अनेकस्माद्अनेकाभ्याम्अनेकेभ्यः
षष्ठी (of/'s)अनेकस्यअनेकयोःअनेकेषाम्
सप्तमी (in/on/at/among)अनेकस्मिन्अनेकयोःअनेकेषु
सम्बोधनम् (O!)हे अनेक !हे अनेकौ !हे अनेके !