संस्कृत शब्दरूप - अनेक (Samskrit Shabdroop - अनेक)
अनेक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनेकः | अनेकौ | अनेके |
द्वितीया (to) | अनेकम् | अनेकौ | अनेकान् |
तृतीया (by/with/through) | अनेकेन | अनेकाभ्याम् | अनेकैः |
चतुर्थी (to/for) | अनेकस्मै | अनेकाभ्याम् | अनेकेभ्यः |
पञ्चमी (from) | अनेकस्मात् / अनेकस्माद् | अनेकाभ्याम् | अनेकेभ्यः |
षष्ठी (of/'s) | अनेकस्य | अनेकयोः | अनेकेषाम् |
सप्तमी (in/on/at/among) | अनेकस्मिन् | अनेकयोः | अनेकेषु |
सम्बोधनम् (O!) | हे अनेक ! | हे अनेकौ ! | हे अनेके ! |