#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - मातृ (Samskrit Shabdroop - मातृ)

मातृ

ऋकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

माता

मातरौ

मातरः

द्वितीया

मातरम्

मातरौ

मातॄः

तृतीया

मात्रा

मातृभ्याम्

मातृभिः

चतुर्थी

मात्रे

मातृभ्याम्

मातृभ्यः

पञ्चमी

मातुः

मातृभ्याम्

मातृभ्यः

षष्ठी

मातुः

मात्रोः

मातॄणाम्

सप्तमी

मातरि

मात्रोः

मातृषु

सम्बोधनम्

हे मातः!

हे मातरौ!

हे मातरः!