संस्कृत शब्दरूप - घृतस्पृश् (Samskrit Shabdroop - घृतस्पृश्)
घृतस्पृश्
शकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | घृतस्पृक् / घृतस्पृग् | घृतस्पृशौ | घृतस्पृशः |
द्वितीया (to) | घृतस्पृशम् | घृतस्पृशौ | घृतस्पृशः |
तृतीया (by/with/through) | घृतस्पृशा | घृतस्पृग्भ्याम् | घृतस्पृग्भिः |
चतुर्थी (to/for) | घृतस्पृशे | घृतस्पृग्भ्याम् | घृतस्पृग्भ्यः |
पञ्चमी (from) | घृतस्पृशः | घृतस्पृग्भ्याम् | घृतस्पृग्भ्यः |
षष्ठी (of/'s) | घृतस्पृशः | घृतस्पृशोः | घृतस्पृशाम् |
सप्तमी (in/on/at/among) | घृतस्पृशि | घृतस्पृशोः | घृतस्पृक्षु |
सम्बोधनम् (O!) | हे घृतस्पृक्! / हे घृतस्पृग्! | हे घृतस्पृशौ! | हे घृतस्पृशः! |