#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - घृतस्पृश् (Samskrit Shabdroop - घृतस्पृश्)

घृतस्पृश्

शकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

घृतस्पृक् / घृतस्पृग्

घृतस्पृशौ

घृतस्पृशः

द्वितीया

घृतस्पृशम्

घृतस्पृशौ

घृतस्पृशः

तृतीया

घृतस्पृशा

घृतस्पृग्भ्याम्

घृतस्पृग्भिः

चतुर्थी

घृतस्पृशे

घृतस्पृग्भ्याम्

घृतस्पृग्भ्यः

पञ्चमी

घृतस्पृशः

घृतस्पृग्भ्याम्

घृतस्पृग्भ्यः

षष्ठी

घृतस्पृशः

घृतस्पृशोः

घृतस्पृशाम्

सप्तमी

घृतस्पृशि

घृतस्पृशोः

घृतस्पृक्षु

सम्बोधनम्

हे घृतस्पृक्! / हे घृतस्पृग्!

हे घृतस्पृशौ!

हे घृतस्पृशः!