Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - घृतस्पृश् (Samskrit Shabdroop - घृतस्पृश्)

घृतस्पृश्

शकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाघृतस्पृक् / घृतस्पृग्घृतस्पृशौघृतस्पृशः
द्वितीया (to)घृतस्पृशम्घृतस्पृशौघृतस्पृशः
तृतीया (by/with/through)घृतस्पृशाघृतस्पृग्भ्याम्घृतस्पृग्भिः
चतुर्थी (to/for)घृतस्पृशेघृतस्पृग्भ्याम्घृतस्पृग्भ्यः
पञ्चमी (from)घृतस्पृशःघृतस्पृग्भ्याम्घृतस्पृग्भ्यः
षष्ठी (of/'s)घृतस्पृशःघृतस्पृशोःघृतस्पृशाम्
सप्तमी (in/on/at/among)घृतस्पृशिघृतस्पृशोःघृतस्पृक्षु
सम्बोधनम् (O!)हे घृतस्पृक्! / हे घृतस्पृग्!हे घृतस्पृशौ!हे घृतस्पृशः!