Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नदी (Samskrit Shabdroop - नदी)

नदी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानदीनद्यौनद्यः
द्वितीया (to)नदीम्नद्यौनदीः
तृतीया (by/with/through)नद्यानदीभ्याम्नदीभिः
चतुर्थी (to/for)नद्यैनदीभ्याम्नदीभ्यः
पञ्चमी (from)नद्याःनदीभ्याम्नदीभ्यः
षष्ठी (of/'s)नद्याःनद्योःनदीनाम्
सप्तमी (in/on/at/among)नद्याम्नद्योःनदीषु
सम्बोधनम् (O!)हे नदि !हे नद्यौ !हे नद्यः !