संस्कृत शब्दरूप - मास (Samskrit Shabdroop - मास)

मास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मासः

मासौ

मासाः

द्वितीया

मासम्

मासौ

मासान् / मासः

तृतीया

मासेन / मासा

मासाभ्याम् / माभ्याम्

मासैः / माभिः

चतुर्थी

मासाय / मासे

मासाभ्याम् / माभ्याम्

मासेभ्यः / माभ्यः

पञ्चमी

मासात् / मासाद् / मासः

मासाभ्याम् / माभ्याम्

मासेभ्यः / माभ्यः

षष्ठी

मासस्य / मासः

मासयोः / मासोः

मासानाम् / मासाम्

सप्तमी

मासे / मासि

मासयोः / मासोः

मासेषु / मास्सु / माःसु

सम्बोधनम्

हे मास​ !

हे मासौ !

हे मासाः !