Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मास (Samskrit Shabdroop - मास)

मास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामासःमासौमासाः
द्वितीया (to)मासम्मासौमासान् / मासः
तृतीया (by/with/through)मासेन / मासामासाभ्याम् / माभ्याम्मासैः / माभिः
चतुर्थी (to/for)मासाय / मासेमासाभ्याम् / माभ्याम्मासेभ्यः / माभ्यः
पञ्चमी (from)मासात् / मासाद् / मासःमासाभ्याम् / माभ्याम्मासेभ्यः / माभ्यः
षष्ठी (of/'s)मासस्य / मासःमासयोः / मासोःमासानाम् / मासाम्
सप्तमी (in/on/at/among)मासे / मासिमासयोः / मासोःमासेषु / मास्सु / माःसु
सम्बोधनम् (O!)हे मास​ !हे मासौ !हे मासाः !