Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - लक्ष्मी (Samskrit Shabdroop - लक्ष्मी)

लक्ष्मी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमालक्ष्मीःलक्ष्म्यौलक्ष्म्यः
द्वितीया (to)लक्ष्मीम्लक्ष्म्यौलक्ष्मीः
तृतीया (by/with/through)लक्ष्म्यालक्ष्मीभ्याम्लक्ष्मीभिः
चतुर्थी (to/for)लक्ष्म्यैलक्ष्मीभ्याम्लक्ष्मीभ्यः
पञ्चमी (from)लक्ष्म्याःलक्ष्मीभ्याम्लक्ष्मीभ्यः
षष्ठी (of/'s)लक्ष्म्याःलक्ष्म्योःलक्ष्मीणाम्
सप्तमी (in/on/at/among)लक्ष्म्याम्लक्ष्म्योःलक्ष्मीषु
सम्बोधनम् (O!)हे लक्ष्मि !हे लक्ष्म्यौ !हे लक्ष्म्यः !