Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जरा (Samskrit Shabdroop - जरा)

जरा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजराजरसौ / जरेजरसः / जराः
द्वितीया (to)जरसम् / जराम्जरसौ / जरेजरसः / जराः
तृतीया (by/with/through)जरसा / जरयाजराभ्याम्जराभिः
चतुर्थी (to/for)जरसे / जरायैजराभ्याम्जराभ्यः
पञ्चमी (from)जरसः / जरायाःजराभ्याम्जराभ्यः
षष्ठी (of/'s)जरसः / जरायाःजरसोः / जरयोःजरसाम् / जराणाम्
सप्तमी (in/on/at/among)जरसि / जरायाम्जरसोः / जरयोःजरासु
सम्बोधनम् (O!)हे जरे !हे जरसौ ! / हे जरे !हे जरसः ! / हे जराः !