Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नामन् (Samskrit Shabdroop - नामन्)

नामन्

नकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानामनामनी / नाम्नीनामानि
द्वितीया (to)नामनामनी / नाम्नीनामानि
तृतीया (by/with/through)नाम्नानामभ्याम्नामभिः
चतुर्थी (to/for)नाम्नेनामभ्याम्नामभ्यः
पञ्चमी (from)नाम्नःनामभ्याम्नामभ्यः
षष्ठी (of/'s)नाम्नःनाम्नोःनाम्नाम्
सप्तमी (in/on/at/among)नाम्निनाम्नोःनामसु
सम्बोधनम् (O!)हे नाम! / हे नामन्!हे नामनी ! / हे नाम्नी!हे नामानि!