#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अहन् (Samskrit Shabdroop - अहन्)

अहन्

नकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अहः

अहनी / अह्नी

अहानि

द्वितीया

अहः

अहनी / अह्नी

अहानि

तृतीया

अह्ना

अहोभ्याम्

अहोभिः

चतुर्थी

अह्ने

अहोभ्याम्

अहोभ्यः

पञ्चमी

अह्नः

अहोभ्याम्

अहोभ्यः

षष्ठी

अह्नः

अह्नोः

अह्नाम्

सप्तमी

अहनि / अह्नि

अह्नोः

अहःसु / अहस्सु

सम्बोधनम्

हे अहः!

हे अहनी !/ हे अह्नी!

हे अहानि!