Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अहन् (Samskrit Shabdroop - अहन्)

अहन्

नकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअहःअहनी / अह्नीअहानि
द्वितीया (to)अहःअहनी / अह्नीअहानि
तृतीया (by/with/through)अह्नाअहोभ्याम्अहोभिः
चतुर्थी (to/for)अह्नेअहोभ्याम्अहोभ्यः
पञ्चमी (from)अह्नःअहोभ्याम्अहोभ्यः
षष्ठी (of/'s)अह्नःअह्नोःअह्नाम्
सप्तमी (in/on/at/among)अहनि / अह्निअह्नोःअहःसु / अहस्सु
सम्बोधनम् (O!)हे अहः!हे अहनी !/ हे अह्नी!हे अहानि!