Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दण्डिन् (Samskrit Shabdroop - दण्डिन्)

दण्डिन्

नकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादण्डिदण्डिनीदण्डीनि
द्वितीया (to)दण्डिदण्डिनीदण्डीनि
तृतीया (by/with/through)दण्डिनादण्डिभ्याम्दण्डिभिः
चतुर्थी (to/for)दण्डिनेदण्डिभ्याम्दण्डिभ्यः
पञ्चमी (from)दण्डिनःदण्डिभ्याम्दण्डिभ्यः
षष्ठी (of/'s)दण्डिनःदण्डिनोःदण्डिनाम्
सप्तमी (in/on/at/among)दण्डिनिदण्डिनोःदण्डिषु
सम्बोधनम् (O!)हे दण्डि! / हे दण्डिन्!हे दण्डिनी!हे दण्डीनि!