#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दुह् (Samskrit Shabdroop - दुह्)

दुह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

धुक् / धुग्

दुहौ

दुहः

द्वितीया

दुहम्

दुहौ

दुहः

तृतीया

दुहा

धुग्भ्याम्

धुग्भिः

चतुर्थी

दुहे

धुग्भ्याम्

धुग्भ्यः

पञ्चमी

दुहः

धुग्भ्याम्

धुग्भ्यः

षष्ठी

दुहः

दुहोः

दुहाम्

सप्तमी

दुहि

दुहोः

धुक्षु

सम्बोधनम्

हे धुक्! / हे धुग्!

हे दुहौ!

हे दुहः!