संस्कृत शब्दरूप - म्रुञ्चितव्य (Samskrit Shabdroop - म्रुञ्चितव्य)

म्रुञ्चितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुञ्चितव्यम्

म्रुञ्चितव्ये

म्रुञ्चितव्यानि

द्वितीया

म्रुञ्चितव्यम्

म्रुञ्चितव्ये

म्रुञ्चितव्यानि

तृतीया

म्रुञ्चितव्येन

म्रुञ्चितव्याभ्याम्

म्रुञ्चितव्यैः

चतुर्थी

म्रुञ्चितव्याय

म्रुञ्चितव्याभ्याम्

म्रुञ्चितव्येभ्यः

पञ्चमी

म्रुञ्चितव्यात् / म्रुञ्चितव्याद्

म्रुञ्चितव्याभ्याम्

म्रुञ्चितव्येभ्यः

षष्ठी

म्रुञ्चितव्यस्य

म्रुञ्चितव्ययोः

म्रुञ्चितव्यानाम्

सप्तमी

म्रुञ्चितव्ये

म्रुञ्चितव्ययोः

म्रुञ्चितव्येषु

सम्बोधनम्

हे म्रुञ्चितव्य !

हे म्रुञ्चितव्ये !

हे म्रुञ्चितव्यानि !