Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रुञ्चितव्य (Samskrit Shabdroop - म्रुञ्चितव्य)

म्रुञ्चितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रुञ्चितव्यम्म्रुञ्चितव्येम्रुञ्चितव्यानि
द्वितीया (to)म्रुञ्चितव्यम्म्रुञ्चितव्येम्रुञ्चितव्यानि
तृतीया (by/with/through)म्रुञ्चितव्येनम्रुञ्चितव्याभ्याम्म्रुञ्चितव्यैः
चतुर्थी (to/for)म्रुञ्चितव्यायम्रुञ्चितव्याभ्याम्म्रुञ्चितव्येभ्यः
पञ्चमी (from)म्रुञ्चितव्यात् / म्रुञ्चितव्याद्म्रुञ्चितव्याभ्याम्म्रुञ्चितव्येभ्यः
षष्ठी (of/'s)म्रुञ्चितव्यस्यम्रुञ्चितव्ययोःम्रुञ्चितव्यानाम्
सप्तमी (in/on/at/among)म्रुञ्चितव्येम्रुञ्चितव्ययोःम्रुञ्चितव्येषु
सम्बोधनम् (O!)हे म्रुञ्चितव्य !हे म्रुञ्चितव्ये !हे म्रुञ्चितव्यानि !