Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रुञ्चनीय (Samskrit Shabdroop - म्रुञ्चनीय)

म्रुञ्चनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रुञ्चनीयम्म्रुञ्चनीयेम्रुञ्चनीयानि
द्वितीया (to)म्रुञ्चनीयम्म्रुञ्चनीयेम्रुञ्चनीयानि
तृतीया (by/with/through)म्रुञ्चनीयेनम्रुञ्चनीयाभ्याम्म्रुञ्चनीयैः
चतुर्थी (to/for)म्रुञ्चनीयायम्रुञ्चनीयाभ्याम्म्रुञ्चनीयेभ्यः
पञ्चमी (from)म्रुञ्चनीयात् / म्रुञ्चनीयाद्म्रुञ्चनीयाभ्याम्म्रुञ्चनीयेभ्यः
षष्ठी (of/'s)म्रुञ्चनीयस्यम्रुञ्चनीययोःम्रुञ्चनीयानाम्
सप्तमी (in/on/at/among)म्रुञ्चनीयेम्रुञ्चनीययोःम्रुञ्चनीयेषु
सम्बोधनम् (O!)हे म्रुञ्चनीय !हे म्रुञ्चनीये !हे म्रुञ्चनीयानि !