संस्कृत शब्दरूप - म्रुञ्चनीय (Samskrit Shabdroop - म्रुञ्चनीय)

म्रुञ्चनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुञ्चनीयम्

म्रुञ्चनीये

म्रुञ्चनीयानि

द्वितीया

म्रुञ्चनीयम्

म्रुञ्चनीये

म्रुञ्चनीयानि

तृतीया

म्रुञ्चनीयेन

म्रुञ्चनीयाभ्याम्

म्रुञ्चनीयैः

चतुर्थी

म्रुञ्चनीयाय

म्रुञ्चनीयाभ्याम्

म्रुञ्चनीयेभ्यः

पञ्चमी

म्रुञ्चनीयात् / म्रुञ्चनीयाद्

म्रुञ्चनीयाभ्याम्

म्रुञ्चनीयेभ्यः

षष्ठी

म्रुञ्चनीयस्य

म्रुञ्चनीययोः

म्रुञ्चनीयानाम्

सप्तमी

म्रुञ्चनीये

म्रुञ्चनीययोः

म्रुञ्चनीयेषु

सम्बोधनम्

हे म्रुञ्चनीय !

हे म्रुञ्चनीये !

हे म्रुञ्चनीयानि !