संस्कृत शब्दरूप - म्रेट (Samskrit Shabdroop - म्रेट)

म्रेट

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रेटम्

म्रेटे

म्रेटानि

द्वितीया

म्रेटम्

म्रेटे

म्रेटानि

तृतीया

म्रेटेन

म्रेटाभ्याम्

म्रेटैः

चतुर्थी

म्रेटाय

म्रेटाभ्याम्

म्रेटेभ्यः

पञ्चमी

म्रेटात् / म्रेटाद्

म्रेटाभ्याम्

म्रेटेभ्यः

षष्ठी

म्रेटस्य

म्रेटयोः

म्रेटानाम्

सप्तमी

म्रेटे

म्रेटयोः

म्रेटेषु

सम्बोधनम्

हे म्रेट !

हे म्रेटे !

हे म्रेटानि !