Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रुञ्चन (Samskrit Shabdroop - म्रुञ्चन)

म्रुञ्चन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रुञ्चनम्म्रुञ्चनेम्रुञ्चनानि
द्वितीया (to)म्रुञ्चनम्म्रुञ्चनेम्रुञ्चनानि
तृतीया (by/with/through)म्रुञ्चनेनम्रुञ्चनाभ्याम्म्रुञ्चनैः
चतुर्थी (to/for)म्रुञ्चनायम्रुञ्चनाभ्याम्म्रुञ्चनेभ्यः
पञ्चमी (from)म्रुञ्चनात् / म्रुञ्चनाद्म्रुञ्चनाभ्याम्म्रुञ्चनेभ्यः
षष्ठी (of/'s)म्रुञ्चनस्यम्रुञ्चनयोःम्रुञ्चनानाम्
सप्तमी (in/on/at/among)म्रुञ्चनेम्रुञ्चनयोःम्रुञ्चनेषु
सम्बोधनम् (O!)हे म्रुञ्चन !हे म्रुञ्चने !हे म्रुञ्चनानि !