संस्कृत शब्दरूप - म्रुञ्चन (Samskrit Shabdroop - म्रुञ्चन)

म्रुञ्चन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुञ्चनम्

म्रुञ्चने

म्रुञ्चनानि

द्वितीया

म्रुञ्चनम्

म्रुञ्चने

म्रुञ्चनानि

तृतीया

म्रुञ्चनेन

म्रुञ्चनाभ्याम्

म्रुञ्चनैः

चतुर्थी

म्रुञ्चनाय

म्रुञ्चनाभ्याम्

म्रुञ्चनेभ्यः

पञ्चमी

म्रुञ्चनात् / म्रुञ्चनाद्

म्रुञ्चनाभ्याम्

म्रुञ्चनेभ्यः

षष्ठी

म्रुञ्चनस्य

म्रुञ्चनयोः

म्रुञ्चनानाम्

सप्तमी

म्रुञ्चने

म्रुञ्चनयोः

म्रुञ्चनेषु

सम्बोधनम्

हे म्रुञ्चन !

हे म्रुञ्चने !

हे म्रुञ्चनानि !