Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रुञ्चक (Samskrit Shabdroop - म्रुञ्चक)

म्रुञ्चक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रुञ्चकम्म्रुञ्चकेम्रुञ्चकानि
द्वितीया (to)म्रुञ्चकम्म्रुञ्चकेम्रुञ्चकानि
तृतीया (by/with/through)म्रुञ्चकेनम्रुञ्चकाभ्याम्म्रुञ्चकैः
चतुर्थी (to/for)म्रुञ्चकायम्रुञ्चकाभ्याम्म्रुञ्चकेभ्यः
पञ्चमी (from)म्रुञ्चकात् / म्रुञ्चकाद्म्रुञ्चकाभ्याम्म्रुञ्चकेभ्यः
षष्ठी (of/'s)म्रुञ्चकस्यम्रुञ्चकयोःम्रुञ्चकानाम्
सप्तमी (in/on/at/among)म्रुञ्चकेम्रुञ्चकयोःम्रुञ्चकेषु
सम्बोधनम् (O!)हे म्रुञ्चक !हे म्रुञ्चके !हे म्रुञ्चकानि !