संस्कृत शब्दरूप - म्रुञ्चक (Samskrit Shabdroop - म्रुञ्चक)

म्रुञ्चक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुञ्चकम्

म्रुञ्चके

म्रुञ्चकानि

द्वितीया

म्रुञ्चकम्

म्रुञ्चके

म्रुञ्चकानि

तृतीया

म्रुञ्चकेन

म्रुञ्चकाभ्याम्

म्रुञ्चकैः

चतुर्थी

म्रुञ्चकाय

म्रुञ्चकाभ्याम्

म्रुञ्चकेभ्यः

पञ्चमी

म्रुञ्चकात् / म्रुञ्चकाद्

म्रुञ्चकाभ्याम्

म्रुञ्चकेभ्यः

षष्ठी

म्रुञ्चकस्य

म्रुञ्चकयोः

म्रुञ्चकानाम्

सप्तमी

म्रुञ्चके

म्रुञ्चकयोः

म्रुञ्चकेषु

सम्बोधनम्

हे म्रुञ्चक !

हे म्रुञ्चके !

हे म्रुञ्चकानि !