संस्कृत शब्दरूप - म्रुञ्च (Samskrit Shabdroop - म्रुञ्च)

म्रुञ्च

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुञ्चम्

म्रुञ्चे

म्रुञ्चानि

द्वितीया

म्रुञ्चम्

म्रुञ्चे

म्रुञ्चानि

तृतीया

म्रुञ्चेन

म्रुञ्चाभ्याम्

म्रुञ्चैः

चतुर्थी

म्रुञ्चाय

म्रुञ्चाभ्याम्

म्रुञ्चेभ्यः

पञ्चमी

म्रुञ्चात् / म्रुञ्चाद्

म्रुञ्चाभ्याम्

म्रुञ्चेभ्यः

षष्ठी

म्रुञ्चस्य

म्रुञ्चयोः

म्रुञ्चानाम्

सप्तमी

म्रुञ्चे

म्रुञ्चयोः

म्रुञ्चेषु

सम्बोधनम्

हे म्रुञ्च !

हे म्रुञ्चे !

हे म्रुञ्चानि !