संस्कृत शब्दरूप - म्रुच (Samskrit Shabdroop - म्रुच)

म्रुच

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुचम्

म्रुचे

म्रुचानि

द्वितीया

म्रुचम्

म्रुचे

म्रुचानि

तृतीया

म्रुचेन

म्रुचाभ्याम्

म्रुचैः

चतुर्थी

म्रुचाय

म्रुचाभ्याम्

म्रुचेभ्यः

पञ्चमी

म्रुचात् / म्रुचाद्

म्रुचाभ्याम्

म्रुचेभ्यः

षष्ठी

म्रुचस्य

म्रुचयोः

म्रुचानाम्

सप्तमी

म्रुचे

म्रुचयोः

म्रुचेषु

सम्बोधनम्

हे म्रुच !

हे म्रुचे !

हे म्रुचानि !