Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गुरु (Samskrit Shabdroop - गुरु)

गुरु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागुरुःगुरूगुरवः
द्वितीया (to)गुरुम्गुरूगुरून्
तृतीया (by/with/through)गुरुणागुरुभ्याम्गुरुभिः
चतुर्थी (to/for)गुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमी (from)गुरोःगुरुभ्याम्गुरुभ्यः
षष्ठी (of/'s)गुरोःगुर्वोःगुरूणाम्
सप्तमी (in/on/at/among)गुरौगुर्वोःगुरुषु
सम्बोधनम् (O!)हे गुरो !हे गुरू !हे गुरवः !