संस्कृत शब्दरूप - मृष्यमाण (Samskrit Shabdroop - मृष्यमाण)

मृष्यमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृष्यमाणम्

मृष्यमाणे

मृष्यमाणानि

द्वितीया

मृष्यमाणम्

मृष्यमाणे

मृष्यमाणानि

तृतीया

मृष्यमाणेन

मृष्यमाणाभ्याम्

मृष्यमाणैः

चतुर्थी

मृष्यमाणाय

मृष्यमाणाभ्याम्

मृष्यमाणेभ्यः

पञ्चमी

मृष्यमाणात् / मृष्यमाणाद्

मृष्यमाणाभ्याम्

मृष्यमाणेभ्यः

षष्ठी

मृष्यमाणस्य

मृष्यमाणयोः

मृष्यमाणानाम्

सप्तमी

मृष्यमाणे

मृष्यमाणयोः

मृष्यमाणेषु

सम्बोधनम्

हे मृष्यमाण !

हे मृष्यमाणे !

हे मृष्यमाणानि !