Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृष्यमाण (Samskrit Shabdroop - मृष्यमाण)

मृष्यमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृष्यमाणम्मृष्यमाणेमृष्यमाणानि
द्वितीया (to)मृष्यमाणम्मृष्यमाणेमृष्यमाणानि
तृतीया (by/with/through)मृष्यमाणेनमृष्यमाणाभ्याम्मृष्यमाणैः
चतुर्थी (to/for)मृष्यमाणायमृष्यमाणाभ्याम्मृष्यमाणेभ्यः
पञ्चमी (from)मृष्यमाणात् / मृष्यमाणाद्मृष्यमाणाभ्याम्मृष्यमाणेभ्यः
षष्ठी (of/'s)मृष्यमाणस्यमृष्यमाणयोःमृष्यमाणानाम्
सप्तमी (in/on/at/among)मृष्यमाणेमृष्यमाणयोःमृष्यमाणेषु
सम्बोधनम् (O!)हे मृष्यमाण !हे मृष्यमाणे !हे मृष्यमाणानि !