Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृश्य (Samskrit Shabdroop - मृश्य)

मृश्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृश्यम्मृश्येमृश्यानि
द्वितीया (to)मृश्यम्मृश्येमृश्यानि
तृतीया (by/with/through)मृश्येनमृश्याभ्याम्मृश्यैः
चतुर्थी (to/for)मृश्यायमृश्याभ्याम्मृश्येभ्यः
पञ्चमी (from)मृश्यात् / मृश्याद्मृश्याभ्याम्मृश्येभ्यः
षष्ठी (of/'s)मृश्यस्यमृश्ययोःमृश्यानाम्
सप्तमी (in/on/at/among)मृश्येमृश्ययोःमृश्येषु
सम्बोधनम् (O!)हे मृश्य !हे मृश्ये !हे मृश्यानि !