संस्कृत शब्दरूप - मृश्य (Samskrit Shabdroop - मृश्य)

मृश्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृश्यम्

मृश्ये

मृश्यानि

द्वितीया

मृश्यम्

मृश्ये

मृश्यानि

तृतीया

मृश्येन

मृश्याभ्याम्

मृश्यैः

चतुर्थी

मृश्याय

मृश्याभ्याम्

मृश्येभ्यः

पञ्चमी

मृश्यात् / मृश्याद्

मृश्याभ्याम्

मृश्येभ्यः

षष्ठी

मृश्यस्य

मृश्ययोः

मृश्यानाम्

सप्तमी

मृश्ये

मृश्ययोः

मृश्येषु

सम्बोधनम्

हे मृश्य !

हे मृश्ये !

हे मृश्यानि !