संस्कृत शब्दरूप - मेघ्य (Samskrit Shabdroop - मेघ्य)

मेघ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेघ्यम्

मेघ्ये

मेघ्यानि

द्वितीया

मेघ्यम्

मेघ्ये

मेघ्यानि

तृतीया

मेघ्येन

मेघ्याभ्याम्

मेघ्यैः

चतुर्थी

मेघ्याय

मेघ्याभ्याम्

मेघ्येभ्यः

पञ्चमी

मेघ्यात् / मेघ्याद्

मेघ्याभ्याम्

मेघ्येभ्यः

षष्ठी

मेघ्यस्य

मेघ्ययोः

मेघ्यानाम्

सप्तमी

मेघ्ये

मेघ्ययोः

मेघ्येषु

सम्बोधनम्

हे मेघ्य !

हे मेघ्ये !

हे मेघ्यानि !