Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेघ्य (Samskrit Shabdroop - मेघ्य)

मेघ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेघ्यम्मेघ्येमेघ्यानि
द्वितीया (to)मेघ्यम्मेघ्येमेघ्यानि
तृतीया (by/with/through)मेघ्येनमेघ्याभ्याम्मेघ्यैः
चतुर्थी (to/for)मेघ्यायमेघ्याभ्याम्मेघ्येभ्यः
पञ्चमी (from)मेघ्यात् / मेघ्याद्मेघ्याभ्याम्मेघ्येभ्यः
षष्ठी (of/'s)मेघ्यस्यमेघ्ययोःमेघ्यानाम्
सप्तमी (in/on/at/among)मेघ्येमेघ्ययोःमेघ्येषु
सम्बोधनम् (O!)हे मेघ्य !हे मेघ्ये !हे मेघ्यानि !