पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेघ्य (Samskrit Shabdroop - मेघ्य)

मेघ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेघ्यम्मेघ्येमेघ्यानि
द्वितीयामेघ्यम्मेघ्येमेघ्यानि
तृतीयामेघ्येनमेघ्याभ्याम्मेघ्यैः
चतुर्थीमेघ्यायमेघ्याभ्याम्मेघ्येभ्यः
पञ्चमीमेघ्यात् / मेघ्याद्मेघ्याभ्याम्मेघ्येभ्यः
षष्ठीमेघ्यस्यमेघ्ययोःमेघ्यानाम्
सप्तमीमेघ्येमेघ्ययोःमेघ्येषु
सम्बोधनम्हे मेघ्य !हे मेघ्ये !हे मेघ्यानि !