संस्कृत शब्दरूप - मृष्ट (Samskrit Shabdroop - मृष्ट)

मृष्ट

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृष्टम्

मृष्टे

मृष्टानि

द्वितीया

मृष्टम्

मृष्टे

मृष्टानि

तृतीया

मृष्टेन

मृष्टाभ्याम्

मृष्टैः

चतुर्थी

मृष्टाय

मृष्टाभ्याम्

मृष्टेभ्यः

पञ्चमी

मृष्टात् / मृष्टाद्

मृष्टाभ्याम्

मृष्टेभ्यः

षष्ठी

मृष्टस्य

मृष्टयोः

मृष्टानाम्

सप्तमी

मृष्टे

मृष्टयोः

मृष्टेषु

सम्बोधनम्

हे मृष्ट !

हे मृष्टे !

हे मृष्टानि !