Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृष्ट (Samskrit Shabdroop - मृष्ट)

मृष्ट

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृष्टम्मृष्टेमृष्टानि
द्वितीया (to)मृष्टम्मृष्टेमृष्टानि
तृतीया (by/with/through)मृष्टेनमृष्टाभ्याम्मृष्टैः
चतुर्थी (to/for)मृष्टायमृष्टाभ्याम्मृष्टेभ्यः
पञ्चमी (from)मृष्टात् / मृष्टाद्मृष्टाभ्याम्मृष्टेभ्यः
षष्ठी (of/'s)मृष्टस्यमृष्टयोःमृष्टानाम्
सप्तमी (in/on/at/among)मृष्टेमृष्टयोःमृष्टेषु
सम्बोधनम् (O!)हे मृष्ट !हे मृष्टे !हे मृष्टानि !