संस्कृत शब्दरूप - मृश (Samskrit Shabdroop - मृश)

मृश

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृशम्

मृशे

मृशानि

द्वितीया

मृशम्

मृशे

मृशानि

तृतीया

मृशेन

मृशाभ्याम्

मृशैः

चतुर्थी

मृशाय

मृशाभ्याम्

मृशेभ्यः

पञ्चमी

मृशात् / मृशाद्

मृशाभ्याम्

मृशेभ्यः

षष्ठी

मृशस्य

मृशयोः

मृशानाम्

सप्तमी

मृशे

मृशयोः

मृशेषु

सम्बोधनम्

हे मृश !

हे मृशे !

हे मृशानि !